top of page
  • Writer's pictureLearning Paradigm

गणपति अथर्वशीर्ष, Ganesh atharvashirsha path #ganpati #vedsutras #mantras #hindusim

ॐ नमस्ते गणपतये।






त्वमेव प्रत्यक्षं तत्त्वमसि।

त्वमेव केवलं कर्ताऽसि।

त्वमेव केवलं धर्ताऽसि।

त्वमेव केवलं हर्ताऽसि।

त्वमेव सर्वं खल्विदं ब्रह्मासि।

त्वं साक्षादात्माऽसि नित्यम् ॥१॥


ऋतं वच्मि।

सत्यं वच्मि॥२॥


अव त्वं माम्।

अव वक्तारम्।

अव श्रोतारम्।

अव दातारम्।

अव धातारम्।

अवानूचानमव शिष्यम्।

अव पश्चात्तात्।

अव पुरस्तात्।

अवोत्तरात्तात्।

अव दक्षिणात्तात्।

अव चोर्ध्वात्तात्।

अवाधरात्तात्।

सर्वतो मां पाहि पाहि समन्तात्॥३॥


त्वं वाङ्मयस्त्वं चिन्मयः।

त्वमानन्दमयस्त्वं ब्रह्ममयः।

त्वं सच्चिदानन्दाऽद्वितीयोऽसि।

त्वं प्रत्यक्षं ब्रह्मासि।

त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥

सर्वं जगदिदं त्वत्तो जायते।

सर्वं जगदिदं त्वत्तस्तिष्ठति।

सर्वं जगदिदं त्वयि लयमेष्यति।

सर्वं जगदिदं त्वयि प्रत्येति।

त्वं भूमिरापोऽनलोऽनिलो नभः।

त्वं चत्वारि वाक् पदानि॥५॥


त्वं गुणत्रयातीतः।

त्वं अवस्थात्रयातीतः।

त्वं देहत्रयातीतः।

त्वं कालत्रयातीतः।

त्वं मूलाधारस्थितोऽसि नित्यम्।

त्वं शक्तित्रयात्मकः।

त्वां योगिनो ध्यायन्ति नित्यम्।

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवस्सुवरोम्॥६॥


गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्।

अनुस्वारः परतरः।

अर्धेन्दुलसितम्।

तारेण ऋद्धम् ।

एतत्तव मनुस्वरूपम्।

गकारः पूर्वरूपम्।

अकारो मध्यरूपम्।

अनुस्वारश्चान्त्यरूपम्।

बिन्दुरुत्तररूपम्।

नादः सन्धानम्।

संहिता संधिः।

सैषा गणेशविद्या।

गणक ऋषिः।

निचृद्गायत्रीच्छन्दः।

गणपतिर्देवता।

ॐ गं गणपतये नमः॥७॥


एकदन्ताय विद्महे वक्रतुण्डाय धीमहि।

तन्नो दन्तिः प्रचोदयात्॥८॥


एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्॥

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम्॥

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः॥९॥


नमो व्रातपतये।

नमो गणपतये।

नमः प्रमथपतये।

नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः॥१०॥


गणनायकाय गणदैवताय गणाध्यक्षाय धीमहि।

गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि।

गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि।

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि।


त्वं गुणत्रयातीतः।

त्वमवस्थात्रयातीतः।

त्वं कालत्रयातीतः।

त्वं देहत्रयातीतः।


गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्॥


त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि॥





4 views0 comments

Commentaires


bottom of page